A 149-1 Kularatnoddyota

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 149/1
Title: Kularatnoddyota
Dimensions: 31 x 12.5 cm x 64 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5151
Remarks:


Reel No. A 149-1 Inventory No. 36645

Title Kularatnadyota

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari, Devanagari

Material Nepali paper

State incomplete; missing fol. is 13

Size 37.0 x 12.5 cm

Folios 63

Lines per Folio 11

Foliation figures in the middle of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/5151

Manuscript Features

Excerpts

Beginning

❖ śrīgurugaṇeśāya namaḥ

oṃ namo mahābhiravāya

candrārkkānalamaṇḍalā vṛtapade siṃhāsane saṃsthitaḥ

dharmmādharmmapaṭacchadena (!) kavalā vāmādisaṃbhūṣite |

tatsthaḥ somamarīcimaṃḍitajaṭaḥ sāmā mahābhairavaḥ ||

śrīmāra (!) śrīkramamātṛcakrasahitaḥ sa śrīguru pātuva ||

anādi pīṭhamadhyasthaṃ vyāpakaṃ sarvvato mukhaṃ

kaivalanigguṇaṃ svetaṃ sarvvātītaṃ parātparaṃ || (fol. 1v1–3)

End

yathā svādaṃ rasānāñ ca amṛtasya viśeṣaṇaṃ ||

tathā hi sarvamārgāṇāṃ paścimaṃ śrīkulānvayaṃ ||

pāraṃparyagatir devi yasyeṣāṃ (!) vakrasaṃsthitā ||

mayā tulyā (!) sa deveśi bhavet pūjyo na saṃśayaḥ ||

ity etat kathitaṃ sarvaṃ kularatnamahodayaṃ ||

pāraṃparyakramāyātaṃ mokṣamārgge sudurllabham ||    || (fol. 64v6–8)

Colophon

iti śrīmadādidevād vinirgata (!) pañcāśatkoṭivistīrṇāc chrīmatkubjimahāmatottame śrīmatkularatnadyote prayāgādicakrapūjāpratiṣṭhāpanānākarmakaraṇakarmāraṃbhācāryābhiṣekayoginām(!) ateṣṭhividhāno (!) nāma caturdaśamapaṭala (!) samāptam idaṃ || (!)

śrīmatkulāgamaṃ hy etat paścimāmnāyasaṃbhavam ||

sūcakaṃ sarvamārgāṇāṃ bhaviṣyati mahāsphuṭam || ||

saṃkhyāsahasradvitayaṃ ca sārddhaṃ sidhyākaraṃ śrīkularatnadvīpaṃ ||

śrīmatparākhyena vibodhanāya devyā (!) parāyā (!) kathitaṃ samastam

iti ||  śubham ||      ||         || (fol. 64v8–11)

Microfilm Details

Reel No. A 149/1

Date of Filming 08-10-1971

Exposures 68

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 2v–3r and 30v–31r

Catalogued by BK

Date 03-05-2007

Bibliography