A 149-1 Kularatnoddyota
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 149/1
Title: Kularatnoddyota
Dimensions: 31 x 12.5 cm x 64 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5151
Remarks:
Reel No. A 149-1 Inventory No. 36645
Title Kularatnadyota
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari, Devanagari
Material Nepali paper
State incomplete; missing fol. is 13
Size 37.0 x 12.5 cm
Folios 63
Lines per Folio 11
Foliation figures in the middle of the right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/5151
Manuscript Features
Excerpts
Beginning
❖ śrīgurugaṇeśāya namaḥ
oṃ namo mahābhiravāya
candrārkkānalamaṇḍalā vṛtapade siṃhāsane saṃsthitaḥ
dharmmādharmmapaṭacchadena (!) kavalā vāmādisaṃbhūṣite |
tatsthaḥ somamarīcimaṃḍitajaṭaḥ sāmā mahābhairavaḥ ||
śrīmāra (!) śrīkramamātṛcakrasahitaḥ sa śrīguru pātuva ||
anādi pīṭhamadhyasthaṃ vyāpakaṃ sarvvato mukhaṃ
kaivalanigguṇaṃ svetaṃ sarvvātītaṃ parātparaṃ || (fol. 1v1–3)
End
yathā svādaṃ rasānāñ ca amṛtasya viśeṣaṇaṃ ||
tathā hi sarvamārgāṇāṃ paścimaṃ śrīkulānvayaṃ ||
pāraṃparyagatir devi yasyeṣāṃ (!) vakrasaṃsthitā ||
mayā tulyā (!) sa deveśi bhavet pūjyo na saṃśayaḥ ||
ity etat kathitaṃ sarvaṃ kularatnamahodayaṃ ||
pāraṃparyakramāyātaṃ mokṣamārgge sudurllabham || || (fol. 64v6–8)
Colophon
iti śrīmadādidevād vinirgata (!) pañcāśatkoṭivistīrṇāc chrīmatkubjimahāmatottame śrīmatkularatnadyote prayāgādicakrapūjāpratiṣṭhāpanānākarmakaraṇakarmāraṃbhācāryābhiṣekayoginām(!) ateṣṭhividhāno (!) nāma caturdaśamapaṭala (!) samāptam idaṃ || (!)
śrīmatkulāgamaṃ hy etat paścimāmnāyasaṃbhavam ||
sūcakaṃ sarvamārgāṇāṃ bhaviṣyati mahāsphuṭam || ||
saṃkhyāsahasradvitayaṃ ca sārddhaṃ sidhyākaraṃ śrīkularatnadvīpaṃ ||
śrīmatparākhyena vibodhanāya devyā (!) parāyā (!) kathitaṃ samastam
iti || śubham || || || (fol. 64v8–11)
Microfilm Details
Reel No. A 149/1
Date of Filming 08-10-1971
Exposures 68
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 2v–3r and 30v–31r
Catalogued by BK
Date 03-05-2007
Bibliography